A 236-4 Gāḍhabhairavapūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 236/4
Title: Gāḍhabhairavapūjāvidhi
Dimensions: 29.5 x 12 cm x 32 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/747
Remarks:


Reel No. A 236-4 MTM Inventory No.: 20872

Title Gāḍebhairavapūjāvidhi

Remarks This is the first part of a MTM which also contains the text Gāḍebhairavabhairavīpūjāvidhi.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Text Features There are two texts in this manuscript of the same subject written in two styles: 1. purṇavidhi and 2. saṃkṣiptavidhi (in dharota style).

Names given in the texts are as below -

1. Gāḍebhairavapūjāvidhi

2. Gāḍebhairavabhairavīpūjāvidhi

Manuscript Details

Script Newari

Material paper loose

State complete

Size 29.5 x 12 cm

Folios 36

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Date of Copying NS 835

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/747

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīgaṇeśāya namaḥ ||

śrī 3 gāḍebhairavapūjāvidhiḥ || ||

yajamāna(2)puṣpabhājana ||

oṁ adyādi || vākya || śrīsamvattā ||

brahmāṇī kamalendu || śyāmāra(3)ktā || utphullāṃ || uddaṇḍāsuramuṇḍakhaṇḍanakaraḥ kādyāli saṃpūritā, brahmāmu(4)ṇḍadharottamo ḍamarudhaḥ khaṭvāṅga daṇḍoddhṛtāḥ |

brahmāṇīvaramātṛkābhi sakalai(5)ḥ pādārccanīyo vibhuḥ,

kṣoṇībhṛt kuharāntare vijayate devo mahābhairavaḥ || ||

siddhirastu kriyārambha ||

yathāvāṇa || puṣpabhājanaṃ samarppayāmi || || (fol. 1v1–5)

«Extract:»

iti śrīśikhāsvacchandamahābhairavasto(fol. 27v3)traṃ samāptaṃ || ||

End

vācana laṃkha kāyāva taya ||

mohanī taya || ||

laṃkhana (4) hāya ||

ūkāraṃ vāyuvītyādi ||

ceta || śrīkhaṇḍacandanaṃ ||

siṃdhra || vīreśvarī(5)tyādi ||

mohanī || trailokyemohanītyādi ||

svāna || kvākāśarityādi || || (6)

astramantrana bali thoya ||

nosiya || bali bhokaruya || || sākṣi thāya (7) || || (fol. 30v3–7)

Colophon

iti gāḍebhairavapūjāvidhiḥ samāptaḥ || || śubhamastu || (1)

❖ samvat 835 pauṣavadi 14 arddhodayakuhnu śrīśrījayabhūpatīndramalla(2)deva gāḍe bijyāṅāva gāḍebhairavapūjā yāse bijyāṅā dina || || (fols. 30v7–31r2)

Microfilm Details

Reel No. A 236/4a

Date of Filming 29–01–1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks 2 exps. of fol. 2v–3r,

The text is on exps. 1–34.

Catalogued by KT/RS

Date 20–04–2005

Bibliography